________________ 12 ] काव्यषटकम् अमुपुरः पश्य सि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन / यो हेमकुम्भस्तन निःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः / 36 // कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य। अथैनम नेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः / / 37 / / तदाप्रमृत्येव वनद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ / व्यापारित: सूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्तिः / 38 / तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण / उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव // 39 / / स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः। शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति / 40 / इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य / प्रत्याहतास्त्री गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार / 41 // प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वभङ्ग वितथप्रत्यत्नः / / जडोकृतस्त्र्यम्बकवीक्षणेन वज्रमुमुक्षन्निव बज्रपाणिः // 42 // संरुद्धचेष्टस्य मृगेन्द्र कामं हास्यं वचस्तद्यदहं विवक्षुः / अन्तर्गतं प्राणभृतां हि वेद सर्व भवान्भावमतोऽभिधास्ये / 43 / मान्यः स मे स्थावरजंगमानां सर्गस्थितिप्रत्यवहारहेतुः / गुरोरपीदं धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् // 44 / / स त्वं मदीयेन शरीरवृत्ति देहेन निर्वर्तयितु प्रसीद / दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः // 45 // अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् / भूयः स भूतेश्वरपार्श्ववर्ती किंचिद्विहस्यार्थपति बभाषे / / 46 / / एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च / अल्पस्य हेतोबहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम् / 47 25 भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते / जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाःप्रजानाथ पितेव पासि / 48 //