________________ (3) किरातार्जुनीयम् :: पंचमः सर्गः ] [ 281 अस्मिन्सतश्रमनुदश्चसरोजवाताः स्म दिशन्ति न दिवःसुरसुन्दरीभ्यः // 28 // ईशार्थमम्भसि चिराय तपश्चरन्त्या यादोविलङ्घनविलोलविलोचनायाः / आलम्बताग्रकरमत्र भवो भवान्याः ___ श्च्योतन्निदाघसलिलागुलिना करेण // 26 // येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैरमतमम्बुनिधिर्ममन्थे / व्यावर्तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः / 30 / नीतोच्छायं मुहरशिशिररश्मेरुस्र रानीलाभैविरचितपरभागा रत्नैः / ज्योत्स्नाशङ्कामिह वितरति हंसश्येनी मध्येऽप्यह्नः स्फटिकरजतभित्तिच्छाया / / 31 / / दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि / इह ललितविलासिनीजनभ्र - गतिकुटिलेषु पयःसु पङ्कजानि // 32 / / अस्मिन्नगृह्यत पिनाकभृता सलील माबद्धवेपथुरधीरविलोचनायाः / विन्यस्तमङ्गलमहौषधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः / / 33 / / कामद्भिर्घनपदवीमनेकसंख्यै स्तेजोभिः शुचिमणिजन्मभिविभिन्नः / 25 . उस्राणां व्यभिचरतीव सप्तसप्तेः पर्यस्यन्निह निचयः सहस्रसंख्याम् // 34 / /