________________ (3) किरातार्जुनीयम् :: द्वितीयः सर्गः ] [ 261 मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् / सुकृतः परिशुद्ध प्रागमः कुरुते दीप इवार्थदर्शनम् // 33 / / स्पृहणीयगुणैर्महात्मभिश्चरिते वर्त्मनि यच्छतां मनः / विधिहेतु रहेतुरागसां विनिपातोऽपि समः समुन्नते: / / 34 / / 5 शिवमौपयिकं गरीयसी फलनिष्पत्तिमदूषितायतिम् / विगणय्य न यन्ति पौरुषं विजितक्रोधरया जिगीषवः / / 35 / / अपनेयमुदेतुमिच्छता तिमिरं रोष मयं धिया पुरः / अविभिद्य निशाकृतं तमः प्रभया नांशुमताऽप्युदीयते / / 36 / / बलवानपि कोपजन्मनस्तमसो नाभिभव रुणद्धि यः / / 50 क्षयपक्ष इवैन्दवी: कलाः सकलाः हन्ति स शक्तिसम्पदः / / 37 / / समवत्तिरुपैति मार्दवं समये यश्च तनोति तिग्मताम् / अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनीपतिः // 38 क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रिय वाजिवश्यता / शरदभ्रचलाश्चलेन्द्रियैरसुरक्षा हि बहुच्छला: श्रियः / / 36 / / 15 किमसामयिक वितन्वता मनसः क्षोभमुपात्तरंहसः / / क्रियते पतिरुच्चकैरपां भवता धीरतयाऽधरीकृतः / / 40 / / श्रतमप्यधिगम्य ये रिपून विनयन्ते न शरीरजन्मनः / जनयन्त्यचिराय सम्पदामयशस्ते खलू चापलाश्रयम् / / 41 / / अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी / / 20 जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति // 42 / / उपकारकमायतेभृशं प्रसवः कर्मफलस्य भूरिणः / अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनम् / / 43 / / प्रणतिप्रवणान्विहाय न: सहजस्नेहनिबद्धचेतसः / प्रणमन्ति सदा सुयोधनं प्रथमे मानभृतां न वृष्णयः // 44 / / 25 सुहृदः सहजास्तथेतरे मतमेषां न विलयन्ति ये / विनयादिव यापयन्ति ते धृतराष्ट्रात्मजमात्मसिद्धये / / 45 / /