________________ (2) कुमारसंभवं :: त्रयोदशः सर्गः ] . [ 216 ततः सुरः शक्तिधरस्य तस्यावष्टम्भतः साध्वसमुत्सृजन्तः / उत्सेहिरे स्वर्गमनन्तशक्तेर्गन्तु वनं यूथपतेरिवेभाः // 22 // अथाभिपृष्ठं गिरिजासुतस्य पुरंदरारातिवधं चिकीर्षोः / सुरा निरीयुस्त्रिपुरं दिधक्षोरिव स्मरारेः प्रमथः समन्तात् / 23 / 5 सुराङ्गणानां जलकेलिभाजां प्रक्षालितैः संततमङ्गरागैः / प्रपेदिरे पिञ्जरवारिपूरां स्वगौकसः स्वर्गधुनी पुरस्तात् / 24 / दिग्दन्तिनां वारिविहारभाजां कराहतीमतरैस्तरंगैः / आप्लावयन्तीं मुहुरालवालश्रेणि तरूणां निजतीरजानाम् / 25 / लीलारसाभिः सुरकन्यकाभिहिरण्मयीभिः सिकताभिरुच्चैः / 10 माणिक्यगर्भाभिरुपाहिताभिः प्रकीर्णतीरां वरवेदिकाभिः / 26 / सौरभ्यलुब्धभ्रमरोपगीतहिरण्यहंसावलिकेलिलोलैः / चामीकरीयैः कमलैविनिद्रेश्च्युतैः परागैः परिपिङ्गतोयाम् / 27 / कुतूहलाद्रष्टुमुपागताभि स्तीरस्थिताभिः सुरसुन्दरीभिः / अभ्यूमिराजिप्रतिबिम्बिताभि मुदं दिशन्तीं व्रजतां जनानाम् // 28 // ननन्द सद्यश्चिरकालदृष्टां विलोक्य शक्रः सुरदीधिकां ताम् / अदर्शयत्सादरमद्रिपुत्रीमहेशपुत्राय ततः पुरोगः / / 29 / स कार्तिकेयः पुरतः परीतः सुरैः समस्तैः सुरनिम्नगां ताम् / अपूर्वदृष्टामवलोकमानः सविस्मयः स्मेरविलोचनोऽभूत् / 30 / उपेत्य तां तत्र किरीटकोटिन्यस्ताञ्जलिर्भक्तिपरः कुमारः। गीर्वाणवृन्दैः प्रणुतां प्रणुत्य नम्रेण मूर्ना मुदितो ववन्दे / 31 / प्रणतितस्मेरसरोजराजिः पुरः परीरम्भमिलन्महोमिः / कपोलपालिश्रमवारिहारि भेजे गुहं तं सरितः समीरः / / 32 / / 25 ततो व्रजन्नन्दननामधेयं लीलावनं जम्भजितः पुरस्तात् / विभिन्न भग्नोद्धृतशालसंघ प्रेक्षांचकार स्मरशत्रुसूनुः / / 33 / /