________________ 210 ] [ काव्यषट्कं : उच्चा संश्लिष्यमाणः शशिखण्डधारी विमानवेगेन गृहाजगाम / / 26 / / अधिष्ठितः स्फाटिकशैलशृगे तुङ्गे निजं धाम निकामरम्यम् / महोत्सवाय प्रमथप्रमुख्यान्पृथून्गणाञ्शंभुरथादिदेश / / 30 / / पृथुप्रमोदः प्रगुणो गणानां ___ गणः समग्रो वृषवाहनस्य / गिरीन्द्रपुत्र्यास्तनयस्य जन्मन्य थोत्सवं सववृते, विधातुम् // 31 // स्फुरन्मरीचिच्छुरिताम्बराणि ___ संतानशाखिप्रसवाञ्चितानि / उच्चिक्षिपुः काञ्चनतोरणानि गणा वराणि स्फटिकालयेषु / / 32 / / दिक्षु प्रसर्पस्तदधीश्वराणामथामराणामिव मध्यलोके / महोत्सवं शंसितुमाहतोऽन्यैर्दध्वान धीरः पटहः पटीयान् / 33 / महोत्सवे तत्र समागतानां गन्धर्वविद्याधरसुन्दरीणाम् / संभावितानां गिरिराजपुत्र्या गृहेऽभवन्मङ्गलगीतकानि / 34 / सुमङ्गलोपायनपात्रहस्तास्तं मातरो मातृवदभ्युपेताः / विधाय दूर्वाक्षतकानि मूनि निन्युः स्वमङ्क गिरिजातनूजम् / / ध्वनत्सु तूर्येषु सुमन्द्रमक्यालिङ्ग्योर्ध्वकेष्वप्सरसो रसेन / सुसंधिबन्धं ननृतुः सुवृत्तगीतानुगं भावरसानुविद्धम् // 36 / / वाता ववुः सौख्यकराः प्रसेदुराशा विधूमो हुतभुग्दिदीपे। जलान्यभूवन्विमलानि तत्रोत्सवेऽन्तरिक्षं प्रससाद सद्यः / 37 / गम्भीरशङ्खध्वनिमिश्रमुच्चैर्गृहोद्भवा दुन्दुभयः प्रणेदुः / दिवौकसां व्योम्नि विमानसंघा विमुच्य पुष्पप्रचयान्प्रसस्र : / / 25 इत्थं महेशाद्रिसुतासुतस्य जन्मोत्सवे संमद्रयांचकार / चराचरं विश्वमशेषमेतत्परं चकम्पे किल तारकश्रीः / / 3 / /