________________ 2 ] काव्यषट्कम् . यथाविधिहुताग्नीनां यथाकामाचितार्थिनाम् / यथापराधदण्डानां यथाकालप्रबोधिनाम् // 6 // त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् / यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् // 7 // शैशवेऽभ्यस्तविद्यानां यौवने विषयषिणाम् / वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् // 8 // रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् / तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः // 9 // तं सन्तः श्रोतुमर्हन्ति सदसद्वयक्तिहेतवः / 10 हेम्नः संलक्ष्यते ह्यग्नो विशुद्धिः श्यामिकापि वा // 10 // वैवस्वतो मनु म माननीयो मनीषिणाम् / / आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव // 11 / / तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः / दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव // 12 // 15 व्यूढोरस्को वृषस्कन्धः शालप्रांशुमहाभुजः / आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः / / 13 / / सर्वातिरिक्तसारेण सर्वतेजोभिभाविना / स्थितः सर्वोन्नतेनोर्वी क्रान्त्वा मेरुरिवात्मना // 14 // आकारसदृशप्रज्ञः प्रशया सडशागमः / आगमैः सदृशारम्भ आरम्भसहशोदयः // 15 // भीमकान्तैनूपगुणैः स बभूवोपजीविनाम् / अधष्यश्चाभिगम्यश्च यादोरत्नरिवार्णवः // 16 / / रेखामात्रमपि क्षुण्णादा मनोवमनः परम् / न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः // 17 // 25 प्रजानामेव भूत्यथं स ताभ्यो बलिममहोत् / सहस्रगुणमुत्स्रष्टुमादते हि रसं रविः // 18 / /