________________ (2) कुमारसंभव :: षष्ठः सर्गः ] [ 173 Ac तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि। . निक्षेपणाय पदमुद्धृतमुद्वहन्ती / मार्गाचलव्यंतिकराकुलितेव सिन्धुः / / शैलाधिराजतनया न ययौ न तस्थौ / / 8 / / (वसंत०) प्रद्यप्रभृत्यवनताङ्गि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौली। प्रहाय सा नियम क्लममुत्ससर्ज ___ क्लेशः फलेन हि पुनर्नवतां विधत्ते // 86 // 10 // इति श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये .. तपःफलोदयो नाम पञ्चमः सर्गः // 5 // // 6 // षष्ठः सर्गः // अथ विश्वात्मने गौरी संदिदेश मिथः सखीम् / दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति // 1 // 15 तया व्याहृतसंदेशा सा बभौ निभृता प्रिये / चूतयष्टिरिवाभ्याशे मधौ परभृतोन्मुखी // 2 // स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् / ऋषीज्योतिर्मयान्सप्त सस्मार स्मरशासनः / / 3 / / ते प्रभामण्डलैोम द्योतयन्तस्तपोधनाः / 20 सारुन्धतीकाः सपदि प्रादुरासम्पुरः प्रभोः // 4 / / प्राप्लुतास्तीरमन्दारकुसुमोत्किरवीचिषु / व्योमगङ्गाप्रवाहेषु दिङ्नागमदगन्धिषु // 5 // मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः / रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः // 6 //