________________ [ काव्यषट्क 5 कपालि वा स्यादथवेन्दुशेखरं . . न विश्वमूर्तेरवधायते वपुः / / 78 // तदङ्गसंसर्गमवाप्य कल्पते - ध्रुवं चिताभस्म रजोविशुद्धये / तथाहि नृत्याभिनयक्रियाच्युतं . विलिप्यते मौलिभिरम्बरौकसाम् / / 79 / / असंपदस्तस्य वृषेण गच्छतः - प्रभिन्नदिग्वारणवाहनो वृषा। करोति पादावुपगम्य मौलिना / विनिद्रमन्दाररजोरुणागुली / / 80 / / विवक्षता दोषमपि च्युतात्मना / त्वयकमीशं.प्रति साधु भाषितम् / यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति / / 81 // अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः / ममात्र भावकरसं मनः स्थितं ___ न कामवृत्तिर्नचनीयमीक्षते / / 82 / / निवार्यतामालि किमप्ययं बटुः / / पुनर्विवक्षुः स्फुरितोत्तराधरः / न केवलं यो महतोऽपभाषते . श्रृणोति तस्मादपि यः स पापभाक् / / 83 / / इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला / स्वरूपमास्थाय च तां कृतस्मितः .. समाललम्बे वृषराजकेतनः // 84 / /