________________ (2) कुमारसंभवः तृतीयः सर्गः ] [ 153 हिमव्यपायाद्विशदाऽधराणा-मापाण्डरीभूतमुखच्छवीनाम् / स्वेदोद्गमः किम्पुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु / / 33 / / तपस्विनः स्थाणवनौकसस्तामाकालिकी वीक्ष्य मधुप्रवृत्तिम् / प्रयत्नसंस्तम्भितविक्रियाणां कथञ्चिदीशा मनसां बभूवुः / 34 / 5 तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने / काष्ठागतस्नेहरसाऽनुविद्धं द्वन्द्वानि भावं क्रियया विवछः / 35 // मधु द्विरेफ: कुसुमैकपात्रे पपो प्रियां स्वामनुवर्तमानः / शृङ्गेण च स्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णसारः / 36 / ददौ रसात्पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः / 10 अर्कोपभुक्तेन बिसेन जायां सम्भावयामास रथाङ्गनामा / 37 / गीतान्तरेषु श्रमवारिलेशैः किञ्चित्समुच्छ्वासितपत्रलेखम् / पुष्पासवाघूणितनेत्रशोभि प्रियामुखं किम्पुरुषश्चचुम्बे / / 38 / / पर्याप्तपुष्पस्त बकस्तनाभ्यः स्फूरत्प्रवालोष्ठमनोहराभ्यः / लतावधूभ्यस्तरवोऽप्यवापुविनम्रशाखाभुजबन्धनानि // 36 / / 15 श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव / प्रात्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति / लतागृहद्वारगतोऽथ नन्दी वामप्रकोष्ठापितहेमवेत्रः / मुखाऽपितकाङ्गुलिसंज्ञयैव मा चापलायेति गणान्व्यनैषीत् 41 निष्कम्पवृक्षं निभृतद्विरेफ मूकाण्ड शान्तमृगप्रचारम् / 20 तच्छासनात्काननमेव सर्वं चित्रापितारम्भमिवावतस्थे // 42 // दृष्टिप्रपातं परिहत्य तस्य कामः पुरःशुक्रमिव प्रयाणे। प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेविवेश / / 43 / / स देवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् / प्रासीनमासन्नशरीरपातस्त्रियम्बकं संयमिनं ददर्श / / 44 / / 25 पर्यङ्कबन्धस्थिरपूर्वकायमृज्वायतं संनमितोभयांसम् / उत्तानपाणिद्वयसंनिवेशात्प्रफुल्ल राजीवमिवाङ्कमध्ये // 45 / /