________________ 152 ] - [कुमारसंभवं मधुश्च ते मन्मथ साहचर्यादसावनुक्तोऽपि सहाय एव / समीरणी नोदयिता भवेति व्यादिश्यते केन हुताऽशनस्य / 21 / तथेति शेषामिव भर्तुराज्ञामादाय मूर्ना मदनः प्रतस्थे / ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः / / 22 / / स माधवेनाऽभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः / / अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हेमवतं जगाम / 23 / तस्मिन्वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती / सङ्कल्पयोनेरभिमानभूतमात्मानमाधाय मधुर्जजम्भे / / 24 / / कृबेरगुप्तां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलय / दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिश्वासमिवोत्ससर्ज / 25 / असूत सद्यःकुसुमान्यशोक: स्कन्धात्प्रभृत्येव सपल्लवानि / पादेन नापेक्षत सुन्दरीणां सम्पर्कमासिञ्जितनूपुरेण / / 26 / / सद्यः प्रवालोद्गमंचारुपत्रे नीते समाप्ति नवचूतबाणे / निवेशयामास मधुद्विरेफान्नामाक्षराणीव मनोभवस्य / / 27 / / 15 वर्णप्रकर्षे सति कणिकारं दुनोति निर्गन्धतया स्म चेतः / प्रायेण सामग्र्यविधौ गूणानां / पराङ्मुखी विश्वसृजः प्रवृत्तिः / / 28 / / बालेन्दुवक्राण्यविकाशभावाद्वभुः पलाशान्यतिलोहितानि / 20 सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् / 29 / लग्नद्विरेफाजन भक्तिचित्रं मुखे मधुश्रीस्तिलकं प्रकाश्य / रागेण बालाऽरुणकोमलेन चूतप्रवालोष्ठमलञ्चकार // 30 / / मृगाः प्रियालद्रुममञ्जरीणां रजःकणेविनितदृष्टिपाताः / मदोद्धताः प्रत्यनिलं विचेरुर्वनस्थलीममरपत्रमोक्षाः / / 31 / / 25 चूताङकुरास्वादकषायकण्ठः पुस्कोकिलो यन्मधुरं चुकूज / मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य / / 3 / /