________________ 142 ] [ कुमारसंभवं नागेन्द्रहस्तास्त्वचि कर्कशत्वा-देकान्तशैत्यात्कदलीविशेषाः / लब्ध्वापि लोके परिणाहि रूपं, जातास्तदूर्वोरुपमानबाह्याः 36 एतावता नन्वनुमेयशोभि, काञ्चीगुणस्थानमनिन्दितायाः / आरोपितं यद्गिरिशेन पश्चा-दनन्यनारीकमनीयमङ्कम् / 37 / तस्याः प्रविष्टा नतनाभिरन्ध्र, रराज तन्वी नवलोमराजिः / नीवीमतिक्रम्य सितेतरस्य, तन्मेखलामध्यमणेरिवाचिः / 38 / (गम्भीरनाभीह्रदसंनिधाने, रराज नीला नवलोमराजिः / मुखेन्दुभीरुस्तनचक्रवाक-चञ्चच्युता शैवलमञ्जरीव / / ) मध्येन सा वेदिविलग्रमध्या, वलित्रयं चारु बभार बाला। 10 आरोहणार्थं नवयौवनेव, कामस्य सोपानमिव प्रयुक्तम् / / 39 / / अन्योन्यमुत्पीडयदुत्पलाक्ष्याः, स्तनद्वयं पाण्डु तथा प्रवृद्धम् : मध्ये यथा श्याममुखस्य तस्य, मृणालसूत्रान्तरमप्यलभ्यम् / 40 / शिरीषपुष्पाधिकसौकुमायौं, बाहू,तदीयाविति मे वितर्कः / पराजितेनापि कृतौ हरस्य, यौ कण्ठपाशौ मकरध्वजेन / 41 / 15 निर्भत्सिताशोकदलप्रसूति, पाणिद्वयं चारुनखं तदीयम् / नवोदितेन्दुप्रतिमस्य शोभा, व्योम्नः प्रदोषे विफलीचकार / / कण्ठस्य तस्याः स्तनबन्धुरस्य, मुक्ताकलापस्य च निस्तलस्य / अन्योन्यशोभाजननाद्बभूव, साधारणो भूषणभूष्यभावः / 42 / चन्द्रं गता पद्मगुणान्न भुङ्क्त, पद्माश्रिता चान्द्रमसीमभिख्याम् / उमामुखं तु प्रतिपद्य लोला, द्विसंश्रयां प्रीतिमवाप लक्ष्मीः 43 पुष्पं प्रवालोपहितं यदि स्या-न्मुक्ताफलं वा स्फुटविद्रुमस्थम् / ततोऽनुकुर्याद्विशदस्य तस्या-स्ताम्रौष्ठपर्यस्तरुचः स्मितस्य 44 स्वरेण तस्याममृतस्र तेव, प्रजल्पितायामभिजातवाचि / अप्यन्यपुष्टा प्रतिकूलशब्दा, श्रोतुर्वितन्त्रीरिव ताड्यमाना 45 25 (कर्णद्वयस्थं नगराजपुत्र्या-स्ताटङ्कयुग्मं सुतरां रराज / मत्वा भवित्रीं त्रिपुरारिपत्नी, तां सेवमानाविव पुष्पवन्तौ / / 20