________________ रघुवंशे एकोनविंशः सर्गः ] [ 135 अङ्कमङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुभे / वल्लकी च हृदयंगमस्वना वल्गुवागपि च वामलोचना // 13 / / स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः / नर्तकीरभिनयातिलवनीः पार्श्ववर्तिषु गुरुष्वलज्जयत् / 14 / 5 चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमात् / प्रेमदत्तवदनानिलः पिबन्नत्यजीवदमरालकेश्वरौ // 15 // तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः / वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्त विषयाः समागमाः / / 16 / / अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् / 10 मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः / / 17 / / तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु / शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः // 18 // लौल्यमेत्य गृहिणीपरिग्रहान्नर्तकीप्वसुलभासु तद्वपुः / वर्तते स्म स कथंचिदालिखन्नङगुलीक्षरणसन्नवतिकः / / 19 / / 15 प्रेमवितविपक्षमत्सरादायताच्च मदनान्महीक्षितम् / निन्युरुत्सवविधिच्छलेन तं देव्य उज्झितरुषः कृतार्थताम् / 20 / प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः / प्राञ्जलिः प्रणयिनीः प्रसादयन्सोऽधुनोत्प्रणयमन्थरः पुनः / 21 / स्वप्नकीर्तितविपक्षमङ्गनाः प्रत्यभैत्सुरवदन्त्य एव तम् / प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयविवर्तनैः // 22 // क्लुप्तपुष्पशयनॉल्लतागृहानेत्य दूतिकृतमार्गदर्शनः / अन्वभूत्परिजनाङ्गनारतं सोऽवरोधमयवेपथुत्तरम् / / 23 / / नाम वल्लभजनस्य ते मया प्राप्य भाग्यमपि तस्य काङ्क्षयते। लोलुपं ननु मनो ममेति तं गोत्रविस्खलितमूचुरङ्गनाः / / 24 / / 25 चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलमलक्तकाङ्कितम् / उत्थितस्य शयनं विलासिनस्तस्य विभ्रमरतान्यपावृणोत् / 25 /