________________ रघुवंशे अष्टादशः सर्गः ] [ 133 न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् / वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानमापुः // 46 / / 5 स पूर्वजन्मान्तरदृष्टपाराः स्मरनिवाक्लेशकरो गुरूणाम् / तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः // 50 // व्यूह्य स्थितः किंचिदिवोत्तरार्धमुन्नद्धचूडोऽञ्चितसव्यजानुः / 10 आकर्णमाकृष्टसबाणधन्वा व्यरोचतास्त्रेषु विनीयमानः // 51 // प्रय मधु वनितानां नेत्रनिर्वेशनीयं मनसिजतरुपुष्पं रागबन्धप्रवालम् / . प्रकृतकविधि विङ्गीणमाकल्पजातं विलसितपदमाद्यं यौवनं स प्रपेदे / / 52 / / 15 प्रतिकृतिरचनाभ्यो दूतिसंदर्शिताभ्यः समधिकतररूपाः शुद्धसंतानकामैः / अधिविविदुरमात्यैराहृतास्तस्य यून: प्रथमपरिगृहीते श्रीभुवौ राजकन्याः / / 53 / / . // इति महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये ... 20 वंशानुक्रमो नाम अष्टादशः सर्गः / / 18 / /