________________ 84 परिदेवने / मुदि हर्षे / ददि दाने, दददे / हदि पुरिषोत्सर्गे / स्वदि आस्वादने / षूदि क्षरणे / ह्लादेड शब्दे सुखे च / एधि वृद्धौ / स्पद्धि संघर्षे / दधि धारणे / पनि स्तुतौ, पनायति पेने / मानि पूजायाम् // 9 // शानदानमानबधात् निशानार्जवविचारवैरुप्ये / स्वार्थे सन दीर्घश्चतः / 10 // सन्यस्य पूर्वस्ये / मीमांसते / टुवेपू कपुङ चलने / त्रपौषि लज्जायाम्, त्रेपे तत्रपे त्रपिषीष्ट त्रप्सीष्ट / गुपि गोपनकुत्सनयोः, जुगुप्सते / गल्भि धाष्टर्ये / ष्टभु स्कभु स्तम्भे / रभि राभस्ये / डुलभिष् प्राप्तौ / क्षमौषि सहने, चक्षमिषे चक्षण्षे / कमूङ कामनायां / / 11 / / कमेणिङ् / कामयते / गेरनिटयशिति लुक // 12 / / आद्योऽश एकस्वरो द्विः परोक्षाडे / 13 / असमानलोपे सन्वल्लघुनि उ णौ इ: // 14 / / लघीर्दीर्घोऽस्वरादेरसमानलोपे डे पूर्वस्य, अचीकमत अचकमत / अयि गतौ / // 15 // उपसर्गस्यायौ रो लः, पलायते / 16 दयायास्कासः परोक्षाया आम, अयांचक्रे / दयि दानगतिहिंसादहनेषु / पूर्यंङ दुर्गन्धिविशरणयोः / तायुङ सन्तानपालनयोः / कलि शब्दसंख्यानयोः / षेवङ सेवने / 17 / परिनिवेः सिवो द्वित्वेऽटय पि षः, न्यषेवत / काशृङ दीप्तौ / क्लेशि विबाधने / भाषि