________________ 78 वाऽद्यान्यां / परस्मै अङ्, अZचत् अम्रोचीत् अम्लुचत अम्लोचीत् / ग्रुचू ग्लुचू स्तेये, अग्रुचत् अग्रोचीत अग्लुचत् अग्लोचीत् / वाछु इच्छायाम् / मूर्छा मोहसमुच्छाययोः / वज व्रज गतौ। / / 107 / / न शसददिवादिगुणिनोऽत ए: / ववजतु // 108 / / व दवजल: सेटि सिचि वृद्धिः। अवाजीत्, अज क्षेपणे च, अजति आजत् / // 109 / / अघक्यबलच्यजे: / अशिति, विवाय विव्युः विवयिथ विवेथ // 110 / / अयि व्यंजने वीर्वाऽशिति / आजिथ वीयात् / एज कम्पने / अर्ज सर्ज अर्जने / तर्ज भर्त्सने / तुज हिंसायां / त्यज हानौ, त्यजति // 111 // व्यञ्जनानामनिटि सिचि वृद्धिः // 112 // षढोः कस्सि परेऽसन् अत्याक्षीत् / / 113 / / धुड्ह्रस्वाल्लुगनिट: सिचः तथोः, अत्याक्ताम अत्याक्षुः अत्याक्ष्म / पञ्ज सङ्गे // 114 // दंशसञ्ज शवि नलुक सजति / कटे वर्षावरणयोः / / 115 / / न विजागृशसक्षणहम्येदितः सेटि सिचि वृद्धिः, अकटीत् णट / नृत्तौ / / 116 // पाठे धात्वादेर्णो नः / नटति, पठ व्यक्तायां वाचि, अपाठीत् अपठीत् पठ्यात् / शट हिंसासंक्लेशकैतवेषु / कुछ लुठु गतिप्रतिघातालस्ययोः, कुण्ठति अलण्ठीत् / मडु भूषायाम् / क्रोड विहारे / विड