________________ खलतिबिल्वीयं अन्धवत्तिकं अधंजरतीयं अजाकृपाणीयं धुणाक्षरीयं // 190 // विस्तृते शालशंकटौ // 191 // संप्रोन्नेः संकोर्णप्रकाशाधिकसमीपे कटः // 192 / / अवेः संघातविस्तारे कटपटं // 193 // तदस्य संजातं। दुःखं जातमस्य दुःखितः तारकमूत्रविचारप्रचारीनद्राश्रद्धाद्रोहव्याधिरोमाञ्चहर्षगर्वकलंकरागक्षुध्तृषमुद्राफलतिलकात् / . // 194 // प्रमाणान्मात्रट् / ' हस्त प्रमाणमस्य हस्तमात्रं / / 195 // हस्तिपुरुषाद्वाऽण् // 196 // वोवं दघ्न्टद्वयसट् / / 197 / / इदंकिमोऽतुरिय किय चास्य / इयान् कियान् / / 198 // यत्तदेतदोडावादिः / यावान् / / 199 / / यत्तत्किमः संख्याया डतिः / या संख्याऽस्य यति / / 200 // अवयवात्तयट् / चत्वारोऽवयवा अस्य चतुष्टयं // 201 / / द्वित्रिभ्यामयट् वा / द्वयं त्रयं // 202 // संख्यापूरणे डट् / एकादशः // 203 // विशत्यादेर्वा तमट् // 204 / / नो मट् / पंच संख्यापूरकोऽस्मिन्निति पंचमः // 205 / / षट्कतिकतिपयात्थट् / / 206 / / चतुरः / चतुर्थः // 207 / / ययौ चलुक् च / तुर्यः तुरीयः / / 208 // वस्तीयः / द्वितीयः // 209 / / वेस्तु च / तृतीयः // 210 // पूर्वमनेन सादेवेन् / पूर्वं कृतः पूर्वी कृतपूर्वी वा।