________________ / / 26 / / निर्दबहिराविप्पादुश्चतुराम् / कखपफि रः षः, निष्पीतं चतुष्पात्रं / // 27 / / सुचो वा / चतुष्पचति चतु: पचति / / / 28 / / वेसुसोऽपेक्षायां / इसुसन्तस्य रोऽपेक्षायां कखपफि वा षः सपिकरोति सपिः करोति / // 29 // नैकार्थेऽक्रिये / इसुसो रः ष: अक्रिये समासे, सपि कालकं / // 30 // समासेऽसमस्तस्य / पूर्वेण सहासमस्तस्येसुसन्तस्य र: षः, सर्षिष्कृत्य, समासे तु परमसर्पिः कुण्डम् / / इति ससन्धिः / / 5 / / // 6 // स्वरान्तपुंलिङ्गाः // // 1 // अधातुविभक्तिवाक्यमर्थवन्नाम / // 2 / / स्त्यादिविभक्तिः / / स्यादयः त्यादयश्च विभक्तयः स्युः / .. / / 3 / / नाम्नः स्यादयः / स्यौजस् 1 अमौशस् 2 टाभ्यांभिस् 3 उभ्यांभ्यस् 4 ङसिभ्यांभ्यस् 5 ङस्ओस्आम् 6 ङिओस्सुप् 7 एताः सप्त विभक्तय एकद्विबहुवचनरूपाः / देव सि इति, इकार इत्, देवः देवौ /