________________ 14 पादः श्लोकचतुर्थभागः, स चेत् पूर्णो भवेत्, सैष दाशरथी रामः / // 18 // एतदश्च व्यञ्जनेऽनग्नसमासे / नसमासं वर्जयित्वाऽगागमाभावे च एतत्तदोः सेर्लुक् व्यञ्जने, स याति एष याति / / / 19 / / नमस्पुरसो गलेः / कखपफि र: स:, नमस्करोति / // 20 / / तिरसो वा / तिरस्कृत्य तिरःकृत्य / // 21 // शिरोऽधसः पदे समासैक्ये। .. रः सः शिरस्पदम् / ' / / 22 / / अतः कृकमिकंसकुम्भकुशाकर्णीपात्रऽनव्ययस्य / रः सः, अयस्कारः अयस्पात्रं / // 23 // प्रत्ययेऽनव्ययस्य / अतो र. सः प्रत्ययादौ कखपफि, पयस्पाशम् / // 24 / / रो काम्ये / अनव्ययस्य काम्ये रो: सः, पयस्काम्यति / // 25 // नामिनस्तयोः षः / नामिनः परस्य रेफस्य प्रत्ययादौ कख-पफि काम्ये च रोः षः, सपिप्पाशं सर्पिष्काम्यति /