________________ डुदाग दाने, ददाति दत्तः दद्यात् / / 1 // हौ द एन च द्वि. / देहि अदात् अदित / डुधाग धारणे च, धागस्तथोश्चस्घ्वोर्दः धत्तः दधति धदध्वम् / डुभृग् भरणपोषणयोः, बिति बिभरांचकार बभार // 2 // ऋवर्णयुटुंगः कितो नेट् / बभृषे // इति ह्वादिगणः // इति अदादयः कितः // 2 // // 3 // दिवादिगणः // दिवू क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु // 1 // दिवादेः / श्यः / / 2 / / भ्यादेरिति . दीव्यति / जुष झुष् जरसि, जीर्यति अजरत्, अजारीत जेरतुः जजरतुः जीर्यात् जरिता जरीता / शो तक्षणे // 3 // ओतः / श्ये लुक्, श्यति अशात् अशासीत् / दो छो छेदने / षो अन्तकर्माणि / वृतै नर्तने // 4 // कृतचूतनृतकृततृदोऽसिचः सादेर्वाऽशितीट्, नतिष्यति नय॑ति / व्यध ताडने / // 5 // ज्याव्यधः किडति म्वत् / विध्यति विविधतुः अव्यात्सीत् / षिवू ऊतौ, निषीव्यति / ष्ठिवू निरसने, ष्टीव्यति / त्रसै भये, सतुः तत्रसतुः / पुष पुष्टौ, अपुषत् पोष्टा / क्षुध बुभुक्षायां / शुध बुद्धौ / क्रुध कोपे / षिधू सिद्धौ, असैत्सीत् / गृधू गायें / तृषौ प्रीतौ / दृपौ हर्षमोचनयोः, अदासीत्