________________ सुशीलनाममालायां इति चैकादशाङ्गानि, उपाङ्गसहितानि हि।. उपाङ्गानां तु नामानि, प्रथममौपपातिकम् // 34 // द्वितीयं राजप्रश्नोयं२, जीवाभिगममित्यपि / / प्रज्ञापनाह्वयं जम्बू-द्वीपप्रज्ञप्ति रित्यपि // 346 // . चन्द्रपज्ञप्त्युपाङ्ग वै' सूर्यप्रज्ञप्ति रित्यपि / निरयावलिकोपाङ्ग, तथा कल्पावतंसिका / 350 // : पुष्पिकासंज्ञकं° पुष्प-चूलिका' नामविद्यते / वृष्णिदशाभिधं चेति, स्यादुपाङ्गानि चागमे // 351 // पुन दिशमङ्गवे, दृष्टिवादाह्वयं किल / द्वादशाङ्गी' च प्रख्याता, गरिणपिटक मित्यपि // 352 // भेदा स्तु दृप्टिवादस्य, क्रमशः पञ्चसंख्यकाः / परिकर्म' तथा सूत्रम्, पूर्वानुयोग सज्ञकम् / / 353 // पूर्वगतं चतुर्थ स्यात्, पञ्चमः चूलिका' ऽभिधम् / पूर्वगते तु पूर्वाणि', चतुर्दश यथाक्रमम् // 354 // प्राधमुत्पादपूर्व' चा-ग्रायणीयाह्वयं तथा। वीर्यप्रवादपूर्व वै, अस्तिनास्तिप्रवादकम् // 355 // ज्ञानप्रवादपूर्व वै, सत्यप्रवाद संज्ञकम् / प्रात्मप्रवादपूर्व च, कर्मप्रवादपूर्वकम् // 356 // प्रत्याख्यानप्रवादं वै, विद्याप्रवादपूर्वकम् / / तथा कल्याणप्रवादं', प्राणावायप्रवादकमा२ // 357 //