________________ ( 75 ) || श्रीस्थम्मनपार्श्वनाथाय नमः // XERRAN . संस्कृतसाहित्यविषयकस्तुत्यपरिश्रमेणानेकविधग्रन्थरचनाकारि-पूज्यपादाचार्यभगवच्छ्रीमत्सुशीलसूरीश्वररचितेयं "सुशीलनाममाला"-कृतिः संस्कृत साहित्यविषये प्रगतिकारिका प्रावालविद्वद्भोग्या च भविष्यति / प्रतिशब्दमन्यरुपान्तरं दर्शयित्वाऽतीव सरलतरा सुभोग्या च कृता। . __कलिकालसर्वज्ञभगवता श्रीहेमचन्द्राचार्येण संस्कृतसाहित्यातिविस्तृतप्राकाश्यमाने सहायार्थ सारल्यार्थं च रचित पञ्चानुशासनान्तर्गत शब्दानुशासने कृतेऽपि शब्दसिद्धित्वे संस्कृतकोश जगति महद द्वितीयं च कायं कृतम् / ... संस्कृतसाहित्यजगति महाकोश जगति च वालमुमुक्षजीवान् प्रवेशयितुं सरलतया ज्ञानं च लम्भयितु कोशविषयकस्तुत्यप्रयासकृच्छ्रीमन्त प्राचार्यवर्याः श्रीजिनशासनस्य महतीं सेवां कृतवन्तः।