________________ सुशीलनाममालायां गुह्यकेश२८ श्च गुह्य शः२६, प्रमोदित स्सितोदरः / ऐलविश्लैकपिङ्गो 3 वै, रत्नकरः३४ पिशाचको३५ // 221 // इच्छावसुरीशसखः३७, सन्ति नामानि शास्त्रके। विमानं पुष्पकं' तस्य, वनं चैत्ररथं तथा // 222 // पुरी वस्वौकसारा' च, वसुप्रभा' ऽलका तथा। वसुसारा प्रभा चोक्ता, पुत्रोऽस्ति नलकूबरः // 223 // ज्ञेयः कुबेरदेवस्य, इत्येवं कथितं बुधैः। ___ * धननामानि * धनं' वित्तं तथा द्रव्यं, द्रविणं विभवो वसु // 224 // पृक्थ -मृक्थं च रिक्थं स्वं',स्वापतेयं च रा१२ स्तथा। ऋण' 3-मर्थो 4 हिरण्यं 5 स्याद्, - सारं द्युम्नं तथोच्यते // 225 / / * निधाननामानि * निधानं' तु कुनाभि श्च, शेवधि निधि रित्यपि। * निधिभेदा: * महापद्म' स्तथा पद्मः२, शङ्ख-मकर-कच्छपाः // 21 // मुकुन्दः कुन्द -कोलौ च, चर्चा श्च निधयो नव / * जैनमतानुसारं निधिनाम * नैसर्पः' पाण्डुक:२ श्चैव, पिङ्गलः सर्वरत्नकः // 327 //