________________ [ 5 ] अभियः प्रथ कोशो हि कवीनां नृपाणामिव महदू बलम्, न तेन विना समर्थोऽपि कवितृ पो वा किञ्चित् कपारयति, कोशो द्विविधः, अर्थात्मकः शब्दात्मकश्च, प्रत्रास्माकं शब्दात्मकः कोशोऽभिप्रेतः। पुरा अनेक विद्वत्तल्लजैविविधा गद्यपद्यमयाः संक्षिप्ता विस्तृताश्च बहवः कोशा व्यरच्यन्त, तथापि समये समये समर्थपुरुष स्तवृद्धिः कर्तव्यति नीतिवाक्य मनसि सम्प्रधार्य विद्वद्र धुरीणाचार्य श्रीविजयसुशीलसूरीश्वरेण या " सुशीलनाममाला" दृब्धा सा भृशं प्रशंसाए / एतादृशं कार्य न हि स्वल्पशक्त्या प्रनवहितस्वान्तेन वा साधयितुं शक्यते / कलिकालसर्वज्ञा श्रीमद्धेहचन्द्रसूरीश्वरभगवता विरचिताऽभिधानचिन्तामणि नाम* मालायाः सरणिमनुसृत्य भूयसा प्रयासेन कृतां सुशीलनाममालामुपयुज्य विपश्चिन्मूर्धन्या विद्यार्थिनश्च सर्वेषां परिधर्म सप्रसवं विदधीरनित्यस्मदीया हार्दिकी शुभ कामना। " श्रीमत्सुशीलविदुषा, दृग्धा हि सुशीलनाममालेयम् / प्राचन्द्रार्कमिहोया, नन्दतु पापठ्यमाना जः // 1 // " अमदाबाद विजयदेवसूरिः / सं० 2033 प्राश्विन कृ०६ / विजयहेमचन्द्रसूरिः दिनांक 2-11-77 / शान्तिनगर-जैन उपाश्रय . R2R2222222222222222