________________ 470 सुशीलनाममालायो हेतो दुःखेऽपि ही शब्दो, ज्ञायतेऽव्ययः पुनः / अव्ययो हम् नये काये, भाषणेऽपि प्रयुज्यते / / 53 / / परिप्रश्ने वितर्के हुम्, वचने हौ प्रयुज्यते। हेतौ हूतौ च कुत्सायां, हे है संबोधने वदेत् / / 54 / / क्षः क्षेत्रे राक्षसे प्रोक्त स्तथाऽल्पे द्वयक्षरादयः / व्यञ्जनान्ताः स्वरान्ताश्च, ज्ञायन्तामन्य पुस्तकात् / / 5 / / भिन्नभिन्न प्रकारेण, शब्दानामर्थसंग्रहम् / शास्त्राभ्याससुशोलेन सूरिणा दशितं पठेत् // 56 // /