________________ षष्ठः सामान्यविभागः 441 * स्त्याननाम * 'शोनं' स्त्यान घृतादीनां, स्थिरत्वे कथ्यते बुधैः / 48 उपस्थितनामानि * भवेदुपनत' स्तूपसन्न उपस्थित स्तथा // 2718 // * निर्वातनाम * गते वाते च निर्वातो', वायुर्वहति नो यदा / * निर्वाणनाम #. पावकादिषु निर्वाणः', प्रयोगः क्रियते बुधैः // 2716 // ___ॐ प्रवृद्धनामानि * प्रवृद्धं'-मेधित चैव, प्रौढं नामापि कथ्यते / * बिस्मृतं नामानि (r) विस्मृतं' प्रस्मृतं चैव, प्रोक्तमन्तर्गतं पुनः // 2720 // ___ * उद्वान्तनामानि है उद्वातं' स्यात् तथोद्वान्त-मुद्गतं वमने सदा। * गूननाम * गून' हन्न मलत्यागे, कथ्यते. पण्डितः यम् // 2721 //