________________ षष्ठः सामान्यविभाग: 439 - * स्वोकृतनामानि * अङ्गीकृतं' प्रतिज्ञातं, स्वीकृत -मुररीकृतम् / ऊरीकृत'-मुरीकृतं, कक्षीकृतं तथाऽऽश्रुतम् // 2707 / / उपगत -मुपश्रुतं', प्रतिश्रुत'' ञ्च संश्रुतम् 12 / विदितं चैव सङ्गीण, तथाऽभ्युपगतं५ खलु // 2708 / / पञ्चदशेति नामानि, मन्यन्ते पण्डित जनैः / * छिन्ननामानि * छित' छातं तथा छिन्नं', छेदितं खण्डित' पुनः // 2706 // कृतं वृषण दितं दात, लून' मित्यपि मन्यते / __. * प्राप्तनामानि * प्राप्त' लब्ध२ भूतं विन्ने -प्रासादित ञ्च भावितम् / प्राप्तार्थकानि नामानि, कथ्यते विबुधै रिह // 2710 // : * पतितनामानि * पतितं गलितं ध्वस्तं३, स्कन्न स्रस्त' तथा च्युतम् / पन्न भ्रष्टं च नामानि, कथयन्ति हि पण्डिताः // 2711 // .. * सुनिश्चितनाम * सुनिश्चितं' संशितञ्च, कृतोऽस्ति यत्र निश्चयः।