________________ षष्ठ: सामान्य विभाग: * अनादरनामानि * अवज्ञा' ऽनादरो रीढा', ह्यसूक्षण-मसूक्षरणम् / अवगणना वमानन तिरस्क्रियाच नाम स्यात् // 2686 / / परिभवः परीभावो' दश नामानि सन्ति वै। * उन्मूलितनामानि 8 उन्मिलित' मुद्धृतञ्च', भवेदुत्पाटितं खलु // 2660 / / प्रावहितं तुर्य नाम, समूलोत्पाटने स्मृतम् / * कम्पितनामानि ॐ कम्पितं' चलित धूत -मान्दोलन उच वेल्लितम् // 2691 // लुलितं प्रेखितं प्रेसोलितं तरलितं धुतम् / नव नामानि मन्यन्ते, कम्पितस्य हि कोविदः // 2662 // * दोलानामानि 8 प्रेङ्खा' प्रेङ्खोलनं दोला', दोली चाऽऽन्दोलन पुनः / प्रयत्नेन कृतं फाण्टे', मधःक्षिप्त न्तु न्यञ्चितम् // 2693 // उर्ध्वक्षिप्त'-मुदस्तं स्यादुदञ्चितं तदेव हि / * क्षिप्तनामानि * माविद्धं चोदितं ह्यस्तं, निष्ठूतः क्षिप्त'-मीरितम् // 2694 //