________________ षष्ठः सामान्य विभागः के बन्धुरनामानि * बन्धूरं' बन्धुरं२ नाम, प्रोक्त तथोन्नतानतम् / * विषमोन्नतनाम * विषमोन्नतं भवेन्नाम, स्थपुट कथ्यते पुनः // 2668 / / ॐ भिन्ननामानि * अन्यद'-न्यतरत् त्वं च, भिन्न मन्यतर' स्तथा / एक मेकतर श्चैव मितरत् कथ्यते पुनः // 2666 // * मिश्रनामानि के करम्ब: कबरो२ मिश्रः3, सम्पृक्तः४ खचित. पुनः / पञ्चैतान्येव नामानि, मिश्रितार्थे भवन्ति वै // 2670 // * विविधनामानि 8 बहुविधो' बहुरूप:२, पृथगरूपः पृथगविधः / 'नानारूपो नानाविधो 6, विविध श्चापि मन्यते // 2671 // ॐ शीघ्रनामानि * शीघ्र क्षिप्रं द्रुतं' तूर्णं, त्वरित सत्वरं लघु / प्राशु' नङ्घ तथाऽह्नाय, चपल' -मविलम्बि म्१२ // 267 //