________________ षष्ठः सामान्य विभागः 421 कच्चरं कल्मषं चैव, कश्मलं कथ्यते तथा // 2606 // ___* पवित्रनामानि 8 पवित्रं पावनं पुण्यं, पूर्व मेध्यं तथैव च / * उज्ज्वलनामानि * उज्ज्वलं' विमलं' वोध्र, विशुद्धं विशदं शुचि // 2610 // अवदात'-मनाविलं, मामान्यष्टोज्ज्वलस्य वै। निःशोध्यं' वनवस्करं२, चोक्ष शोधितवस्तु च // 2611 // * शोधितनामानि * निर्णिक्त' शोधितंरे धौतं', मृष्ट क्षालित-मित्यपि / . . ॐ अभिमुखनाम 8 मभिमुखं' प्रसिद्ध वै, सम्मुखीनं निगद्यते // 26121 ॐ पराङ्मुखनाम * पराचीनं' च प्रख्यातं, प्रोक्त पुनः पराङ्मुखम् / * मुख्यनामानि * मुख्य'-मऽग्रेसरं चाऽन, प्राग्यो ऽबरणी स्तथाऽग्रिमम् // 2613 //