________________ चतुर्थस्तिर्यविभागः 386 चक्रवाकनामानि 8 चक्रवाको' रथाङ्गाह्वः२, कोको द्वन्द्वचरो' ऽपि सः। ॐ टिट्टिभनामानि * उत्पादशयनः' संज्ञा, कटुक्काण श्च टिट्टिभः // 2412 // टिटिभक स्तथा टिट्टिभक श्च टोटिभो' ऽपि च / * चटकनामानि (r) चटक' स्तु कुलिङ्ग श्च, कलविङ्कः' कुलिङ्ककः // 2413 // स्यात् गृहबलिभुक्' चेति, नामानि चटकस्य वै।। चटका' तस्य योषिद् वै, स्त्र्यपत्ये चटका' तयोः // 2414 // चाटकरस्तु विज्ञेयः, पुमपत्ये बुध जनैः / __(r) दात्यूहनामानि 8 वात्यूह' श्चैव दात्योहोरे, दात्यौहः कालकण्टकः // 2415 // जलरङ्कु जलरञ्ज', स्तथा वै कालकण्ठकः / नामान्येतानि सप्तव, मन्यन्ते पण्डित जनैः // 2416 / / (r) बकनामानि (r) बकः' कहो' धकोट श्च, स्याद् बलाको बलाहकः / बकेरुका' बकेरु स्तु, बलाका बिसकण्ठिका // 2417 //