________________ चतुर्थस्तिर्यविभागः 387 8 कुक्कुटनामानि 8 कुक्कुट:' कृकवाकु श्च, नन्दीको मरिणकण्ठक: / उषाकोलो' महायोगी कलाधिक: शिखण्डिकः // 2366 // रणेच्छु रारणो' बोधि११, श्चित्रवाज'२ श्च स्वस्तिक:१३ / विवृताक्षो'४ निशावेदी'५, विशोक.१६ पुष्टिवर्धन:१७॥२४००।। मयूरचटक 8 श्चर्मचूड'६ श्च चरणायुधः२० / शौण्ड२' श्च दीर्घनादो२२ वै, ताम्रचूडो२३ नखायुधः२४ // 2401 // विष्किर२५ श्चेति नामानि, कथ्यन्ते कुक्कुटस्य वै / प्राजः' स्याद् ग्रामकुक्कुटो, यो ग्रामे दृश्यते जनः // 2402 // ॐ हंसनामानि * हंसा: सितच्छदाः२ श्वेतगरुतो मानसौकसः / चक्राङ्गा श्चाथ वक्राङ्गाः, मरालाः पुनरत्र वै // 2403 // राजहंसा' स्त्वमी चञ्चुपादाभ्यां ये च लोहिताः। मलिना मल्लिकाक्षाः' स्यु, र्धार्तराष्ट्राः' सितेतराः // 2404 // कलहंसा' श्च कादम्बाः२, प्रतिधूसरपक्षकाः / ॐ हंसपत्नीनामानि ॐ वरटा' वारटा' हंसी', वरला वारला' च सा // 2405 // दाघाट: शतपत्रः२, काष्ठ कुट्टनकारकः /