________________ चतुर्थस्तिर्यविभागः 377 वराहो'५ वक्रदंष्ट्र'६ श्च, भूदारः सलिलप्रियः' / गृष्टि पुष्टि२० स्तथा घोणो', : दंष्ट्री२२ स्तथाऽऽस्यलागल:२३ // 2327 // पाखनिक२४ स्तथा पोत्री२५, स्थूलनाश स्तथैव च।। इति सूकरनामानि, मन्यन्ते पण्डितः किल // 2328 // * भल्लकनामानि (r) ऋक्ष' स्तथाऽच्छभल्ल श्च, भल्लूको भल्लुकः पुनः / भालूक' श्चापि भाल्लूक', श्चेति नामानि सन्ति वै // 2326 // ॐ शृगालनामानि * शृगाल' श्च सगालो' वे, शकुनावेदनी शिवः / फेरण्डः फेरवः' फेर: , जम्बूक. जम्बुकः पुनः // 2330 // गोमायु' |रवासी' च, क्रोष्टा'२ च मृगधूर्तक:१३ / भरुजो मूरिमाय च, वञ्चुको वञ्चक:'"पुनः॥२३३१॥ हूखो' ऽष्ठादश नामानि, मन्यन्ते जम्बुकस्य वै। किखिः' कोऽपि भवेत् प्राणी, शृगालसदृशो वने // 2332 // लोपाको' गुण्डिवः कोऽपि, शृगालाकृति सदृशः / * वृकनामानि 8 परण्यश्वा' वृकः कोकः', ईहामृगो ऽपि कथ्यते // 2333 //