________________ चतुर्थस्तिर्यविभागः * शूकरनाम * विदचर.' शूकरे ग्राम्ये, वन्योऽपि शूकरो भवेत् // 2313 // * महिषनामानि * महिष: ' स्कन्धशृङ्ग इच, धीरस्कन्ध' श्च सैरिभः / रक्ताम: कृष्णशृङ्गश्च, कलुषः कासर:' पुनः // 2314 // कटाहो हंसकालीतनय'. श्च यमवाहनः / हेरम्बो१२ दशमीक्षकः१३, जरातो१४ गदगदस्वरः१५ // 2315 // लुलापो लालिंक' चैव, लुलाय'८ श्च रजस्वलः" / वाहरिपु स्तथा पिङगुः २१,पिङ्ग२ श्च यमरथस्तथा२७॥२३१६॥ अयोविंशति नामानि, मन्यन्ते महिषस्य वै / गवलो' जङ्ग जातो, महिष: कथ्यते बुधैः // 2317 // * सिंहनामानि (r) सिंहो' हरि' श्च हर्यक्षः, शृङ्गोष्णीषः सुगन्धिकः / पञ्चशिख' श्च पञ्चास्यः, पञ्चनखः पलङ्कषः // 2318 // पारिन्द्रः पुण्डरीक' श्च, मृगपति'२ गाशनः / . . मृगदृष्टि' मृगार'५ श्च, मृगद्विट् नखरायुधः // 2316 // महानादो 8 नभःकान्तः१६, कण्ठारव२० इच केसरी"। इभारिः२२ रक्तजिह्व२३ श्च, वनराजो२४ गणेश्वरः // 2320 //