________________ चतुर्थस्तिर्यविभागः 361 * अथ पञ्चेन्द्रियजीवनामानि * तत्र * स्थलचरपञ्चेन्द्रियजीवनामानि * पशु' स्तियं चरि हिस्र, ऽस्मिन् व्यालः' श्वापद इच वै / ___ * गजनामानि * गजो' मतङ्गजो गर्जो', मातङ्ग श्च महामृगः // 2198 // हस्ती' दन्ती जटी नागो', महाकायो' महामदः''। इभ: 12 कुम्भी' 3 जलाकाङ्क्ष:१४, सिन्धुरः१५ षष्टिहायनः१३ // 2166 // द्विप१७ चाऽनेकप:'८ पद्मो१६, पुष्करी२० पेचको२१ कपि:२२ / पेचिल:२३ सूर्पकर्ण२४ श्च, करेणुः५ सूचिकाधरः२६ // 2200 // अन्तः स्वेद२७ स्तथा दीर्घ-पवनो२८ वारणो२६ ऽसुरः / स्तम्बेरम 1 ३च शुण्डालो३२, दन्तावल 3 श्च कुञ्जर:३४॥२२०१॥ पीलु३५ विलोमजिह्व३६ इच, करि३७ श्च करटी३८ करी / द्विरद:४० सामयोनि 1 श्च, नामानीति गजस्य वै // 2202 // .करिणी' हस्तिनो कर्ण-धारिणी धेनुका वशा' / गणिका' वासिता चेति, नामानि हि गजस्त्रियाः // 2203 // भद्रो' मन्दो' मृगो मिश्र, श्चेति चतस्रोजातयः /