________________ 324 सुशीलनाममालायां * शाखानामानि * शाखा' शिखा लता नाम, वृक्षाङ्ग च लघौ स्मृतम् / शाला' साला स्कन्धशाखा, बृहद्भाग स्तरो भवेत् // 1965 // * स्कन्धनाम * प्रकाण्डमस्तकं स्कन्धो', वृक्षस्य कथ्यते बुधैः / प्रकाण्डो' गण्डिका गण्डि; {लात् शाखावधि द्रुमः // 1966 // * शिफानाम * जटा' शिफा द्वयं नाम, वृक्षमूले हि मन्यते / ॐ स्तम्बनामानि * प्रकाण्डरहिते गुल्मो', विटपः२ स्तम्ब' उच्यते // 1967 // * शिरोनामनामानि * शिरो' ऽयं शिखरं शिरो-नाम वृक्षोलभागके / * वृक्षमूलनामानि * वृक्षाधोभागके मूल', श्चांहि स्तथाह्रिनाम वै // 1968 // अध्नो बुध्न' श्च नामापि, मन्यते पण्डितै जनैः / * वृक्षमज्जानाम * . सारो' मज्जा द्वयं नाम, वृक्षसत्वे निगद्यते // 1966 // .