________________ 322 सुशीलनाममालायां शाल:२५ साल:२६ पलाशी च, पुलाकी२८ फलदी२६ वसुः // 1954 // शाखीच शिखरी३२ स्कन्धी 3, क्षितिरुह 4 श्च वह्निभू३५ / अंहिप३६ श्चाघ्रिपो३७ जन्तु 8, र्जीर्ण चरणप:४० कुजः४१ // 1955 // अनोकह२ उरु श्चैव, नन्द्यावर्स स्तथैव च / * एतन्नामानि मन्यन्ते, वृक्षस्य विबुधै जनैः // 1956 // * कुञ्जनामानि * ख्यातः कुञ्जो' निकुञ्ज श्च, कुडङ्गो ऽपि हि कथ्यते। त्रिणि नामानि मन्यन्ते, वृक्ष वृतान्तरे स्थले // 1957 // पुष्पं फलं क्रमात् पत्रं, वानस्पत्य' स्तु स द्रमा। वनस्पति स्तु स द्रुमः, फलमेव च पत्रकम् // 1958 // का फलेग्रहिनाम * ... फलेग्रहिः' फलावन्ध्यो, यः फलत्येव स. द्रुमः। - फलवन्ध्यनामानि (r). * फलवन्ध्यो' बँकेशी ची, -ऽवकेशो कथ्यतेऽपि वै / / 1956 // त्रिरिण नामानि वृक्षाणि, नार्पन्ति फलंकदा / 6 . ..