________________ चतुर्थस्तिर्यविभागः 311 के वक्राणिनामानि के वक्राणि' पुटभेदार श्च, चक्राणि' कथ्यतेऽपि वै / ___ * भ्रमानाम * जलनिर्गमन स्ताभ्य, भ्रमा' श्च जलनिर्गमाः२ // 1600 // * जलोच्छ्वासानामानि * परिवाहाः' परीवाहा:२, जलोच्छ्वासाः पयोगमाः / ___. * कूपकानाम * जलार्थमिह खन्यन्ते, कूपका' श्च विदारकाः // 1601 // * प्रणालीनाम * प्रणाली' जलमार्ग स्तु, मकरास्य निभो भवेत् / * नीकानामानि के नोका' कुल्या२ तथा पानं, सारणी सारणिः पुनः / / 1602 / / जलस्य खातकाया श्च, तन्नामानि सम्भवन्ति हि / . वालुकानाम 8 वालुका' सिकता' नाम, वालुकाया श्च कथ्यते // 1903 //