________________ 310 सुशीलनाममालायां * मुरलानदोनाम * मुरला' निम्नगा नाम, मुरन्दला ऽपि मन्यते / * सुरवेलानदीनाम * सुनन्दिनी' नदी नाम, सुरवेला ऽपि कथ्यते // 1896 // * चर्मण्वतीनदीनाम * रन्तिनदी' नदी नाम, चर्मण्वती च मन्यते।' * सिन्धुसङ्गमनाम * सिन्धुसङ्गमः' सम्भेदः२, नद्याः सङ्गम उच्यते // 1897 // 8 स्रोतनाम ॐ स्रोतो' भवति तल्लोके, यत्राऽम्भः सरणं स्वतः। . ॐ प्रवाहनामानि * प्रोपो' धारा रयो वेणी', पुन: प्रवाह उच्यते // 1898 // * घट्टनामानि * अवतार' स्तथा तीर्थो', घट्टो ऽपि कथ्यते पुनः। ___ * पूरनामानि * .. अम्बुवृद्धिः प्लव:२ पूर, श्चेति नामानि मन्यते // 18 //