________________ 289 चतुर्थस्तिर्यविभागः कुट्टार 24 श्चेति नामानि, मन्यन्ते पर्वतस्य हि / * उदयाचलनाम * प्रथोदय' श्च पूर्वादिः, श्चोदयाचल उच्यते // 1770 / / के अस्ताचलनाम * प्रस्तो' ऽपि चरमाद्रि श्च, मन्यतेऽस्ताचलः किल / _* हिमालयपर्वतनामानि * उदगद्रि' स्तथाऽद्रिराट्, हिमप्रस्थो हिमालयः // 1771 // हिमवान् मेनकाप्रारणे-शो भवानीगुरुः पुनः / नामान्येतानि मन्यन्ते, हिमालयस्य पण्डितैः // 1772 // * हिमालयपुत्रनामानि , मैनाक' श्च सुनाभ' श्च, हिरण्यनाभः इत्यपि / हिमालयसुतस्येति, नामानि प्रथन्ति वै / / 1773 / / * अष्टापदपर्वतनामानि ॐ कैलासो' धनदावासो२, ऽष्टापद:3 स्फटिकाचलः / रजताद्रि हराद्रि श्च, हिमवद्धस उच्यते // 1774 // . . * क्रौञ्चपर्वतनामानि * कञ्चः' क्रौञ्च स्तथा कौञ्ज', खयोऽपि क्रौञ्चवाचकाः /