________________ चतुर्थस्तिर्यविभागः 285 * कण्डोलकनामानि 8 वंशादिपात्रके पिटं', कण्डोलकर श्च पिटकः / के चालनीनाम * प्रख्यातं चालनी' नाम, तितउ रपि मन्यते // 1750 / / * शूर्पनाम * शूर्प' सूर्प२ ञ्च प्रख्यातं. प्रोक्त प्रस्फोटनं पुनः / * चुल्लोनामानि 8 अन्तिका' मन्तकं चाऽन्ती, तथाऽधिश्रयणी किल // 1751 // चूल्ली' बूल्लि' स्तथोध्मान , मुद्धानं नाम संग्रहे / . * स्थालीनामानि * उखा' चरु रुषा स्थाली', कुम्भी' कुण्डं च पिठरम् // 1752 // * घटनामानि * घट:' कुम्भ:२ करीर3 श्च, कलश: कलस:५ कुटः / निप श्चेत्यादि नामानि, मन्यन्ते पण्डितै जनैः // 1753 // ____* अङ्गारशकटीनामानि * अङ्गारशकटी' चाऽङ्गा-रधानी हसनी पुनः / हसन्तिका तथाऽङ्गार, पात्रो' नाम सु संग्रहे // 1754 //