________________ चतुर्थस्तिर्यविभागः 283 * सोपाननाम * प्रारोहणं' च सोपानं, स्यात् सोपानस्य नाम वै // 1741 // * निःश्रेणीनामानि है अधिरोहरणी' निःश्रेणी:, निःश्रेणि श्चाऽधिरोहिणो / . . ॐ स्तम्भनाम * स्थूणा' स्तम्भ श्च प्रख्यातो, गृहाधारे हि मन्यते // 1742 // * पुत्रिकानामानि 8 पुत्रिका' सालभञ्जीः च, प्रोक्ता पञ्चालिका च सा / काष्ठादि निमिता लेप्य-मयो' त्वञ्जलिकारिका // 1743 // . . ॐ स्वस्तिकनामानि 8 नन्द्यावतः स्वस्तिक इच, सर्वतोभद्र' इत्यपि / विच्छन्दा' नाम रचना, भवेद् धनाढ्य वेश्मनि / / 1744 // ॐ सम्पुटनामानि * समुद्गः' सम्पुट:२ पुटो, वस्तु किञ्चिद् गृहे भवेत् / ___* मञ्जूषानामानि * मञ्जूषा' पेटक:२ पेटार, तथा पेडा' ऽपि नाम स्यात् /