________________ 270 सुशीलनाममालायां * तामलिप्तनामानि *. दामलिप्तं' तामलिप्तं, तामलिप्ती तमालिनी / स्तम्बपू स्तम्बपूरी' च, भवेद् विष्णुगृहं पुनः // 1677 / / * कुण्डिननपुरनामानि * विदर्भा' कुण्डिनापुरं२, कुण्डिनं कुण्डिनपुरम् / * द्वारकानामानि * .. प्रोक्ता तु द्वारका' द्वारा, वती द्वारवती पुरी // 1678 / / नगरी निषधा' ख्याता, ज्ञायते नलभूपतेः / * प्राकारनामानि (r) , प्राकारो' वरण: सालः, स्याद् दुर्ग परितः खलु // 1676 // वप्र' इचयोऽपि कोट्टस्य, मूलभूमौ निगद्यते / प्राकाराग्रं' कपिशोर्ष२, प्राकारोपरि क्रियते // 1680 // अट्ट चट्टालक:२ क्षौमम्', सालोपरि समस्थलम् / सैन्यगृहं कोट्टोपरि, प्रोक्त तूपरिमालके // 1681 // * नगरद्वारनाम * पूरिं' गोपुरं चेति, नगरद्वारमुच्यते / * रथ्यानामानि ॐ प्रतोलो' विशिखा रथ्या, रथ्यानाम त्रयमिदम् // 1682 // . .