________________ तृतीयो मर्त्य विभागः 251 ॐ कौतुकनामानि ॐ कौतूहलं' च कौतुकं२, कुतुक ञ्च कुतूहलम् / विनोद' श्चेति नामानि, कथ्यन्ते कौतुकस्य वै // 1568 // * व्याधनामानि * व्याधो' मृगवधाजीवी, मृगयु' लुब्धकः पुनः। नामान्येतानि चत्वारि, मन्यन्ते लुब्धकस्य वै // 1566 // * पापद्धिनामानि * प्राच्छोदनं' तथाऽऽखेटो, मृगव्यं मृगया' पुनः / .. पापद्धि' श्चेति नामानि, कथ्यन्ते पण्डित जनैः // 1570 // ___ * जालिकनाम * वागुरिक' श्च जालिको, जालेन मृगहन्तरि / * मृगजालिकानाम * वागुरा' मृगजालिका, मृगजालस्य नाम स्यात् // 1571 / / * रज्जुनामानि * गुणो' रज्जु स्तथा शुम्बं', शुल्वं वटारको वटी' / . तन्त्री तन्त्रि* श्च नामानि, मन्यन्ते रज्जु वस्तुनः // 1572 //