________________ 244 सुशीलनाममालायां * सूचीनामानि के सूची' सूचि 2 श्च सेवनी', वस्त्रं येन च सीव्यति / / 1536 / / * सूचिसूत्रनाम * पिप्पलकं' सूचिसूत्र, सूचिसूत्रस्य नाम वै / * कर्त्तनसाधन नाम के कर्तनसाधनं' त'२, स च त्रागो हि कथ्यते // 1537 // * पिञ्जननामानि है तुलस्फोटनकार्मुक', विहननं च पिञ्जनम् / एतन्नामानि कथ्यन्ते, यन्त्रके पिञ्जनस्य वै / / 1538 / / * सीवन नामानि * सोवनं' सेवनं स्यूतिः, सूचीकारस्य कर्माण / * स्यूतनाम * स्यूतः' प्रसेवक 2 श्चैव, स्यूतं वस्त्रादि कथ्यते / / 1539 / / * तन्तुवायनामानि * तन्तुवायः' कुविन्द इच, तन्त्रवायो ऽपि मन्यते / / असरः सूत्रवेष्टनं२, वानस्य साधनं भवेत् // 1540 //