________________ तृतीयो मर्त्यविभागः 217 .. .. * यजुविदोनाम * यजुर्वेदस्य च ज्ञाता, यजुर्विद'-ध्वर्यु रुच्यते // 1365 / / * ऋविन्नाम * ऋग्वेदस्य पुन र्शाता, ऋविद्' होता सदोच्यते। के सामविदोनाम * उद्गाता' च सामविद् वै, सामवेदस्य ज्ञानवान् // 1366 // ___ * यज्ञनामानि * यज्ञो' यागो मखो .मन्युः, स्तोम' श्च संस्तरः सवः / सप्ततन्तुः८ क्रतुः सत्रं, वितानं 1 बहि१२ रध्वरः१३ // 1367 // अध्ययनं' ब्रह्मयज्ञो', ब्रह्मज्ञानं स कथ्यते / देवयज्ञो' वषट्कारो, होमो' होत्रं तथाऽऽहुतिः // 1368 // एतन्नामानि कथ्यन्ते, देवयज्ञस्य पण्डितैः / . * श्राद्धनामानि 8 . श्राद्धं तथा पिण्डदानं२, पितृयज्ञ श्च तर्पणम् / / 1369 / / एतन्नामानि मन्यन्ते, पितृयज्ञस्य कोविदः / नरयज्ञस्य नामास्ति, नृयज्ञो' ऽतिथिपूजनम् // 1370 //