________________ तृतीयो मर्त्यविभागः 205 .............. शतघ्नी' च चतुस्तालार, लोहकण्टक सञ्चिता / -प्रयःकण्टकसंछन्ना', महाशिला च कथ्यते // 1304 // कणयो' लोहमात्र श्च, कथ्यते लोहशस्त्रकम् / हुलाग्रका' नामशस्त्रं, चिरिका नामवद् भवेत् // 1305 / वराहकर्णको' नाम, शस्त्रसंज्ञा विशेषतः / प्राक्त वै मुनिना' चैतद्. हुलं तथा ऽस्त्रशेखरम् // 1306 // * शस्त्रकलाभ्यासनामानि * उपासनं' शराभ्यासो', योग्या च खुरली श्रम: / प्रोक्तः शस्त्रकलाभ्यासो, ऽभ्यासो ऽपि पुनरुच्यते // 1307 // के शस्त्राभ्यासस्थलनामानि * शस्त्राभ्यासस्थलं तद्भः', स्यात् खलूर: खलूरिका। * सवौचनामानि के सर्वाभिसार:' सर्वोघः२, सर्वसनहनं पुनः // 1308 // युद्धार्थ किल सेनायाः, प्रयाणे कथ्यते भुवि / ॐ लोहाभिसारनामानि * लोहाभिसार.' श्च नीरा,-जनं२ निराजनाविधिः // 1306 // एतत् कथ्यते दशम्यां, विधि !राजनात् परः /