________________ तृतीयो मर्त्यविभागः के मन्त्रिनामानि के अमात्यः' सचिवो' बुद्धि, सहाय: सामवायिकः // 1172 / / प्रधानो धोसखो' मन्त्री', नियोगी' व्यापृत' श्च सः / कर्मसहाय आयुक्त , कमसचिव उच्यते // 1173 // * न्यायाधोशनामानि * न्यायद्रष्टा' तथा प्रावि-वाको ऽक्षदर्शकः पुनः / स्थेय श्चैतानि नामानि, न्यायाधीशस्य सन्तिवै // 1174 // * मुख्यप्रधाननामानि * महामात्र.' प्रधान 2 ३च, मुख्यमन्त्री हि मन्यते / . * पुरोहितनामानि * पुरोहितः' पुरोधा श्च, सौवस्तिको ऽपि कथ्यते // 1175 / / * द्वारपालकनामानि * उत्सारकः' प्रतीहारो, द्वारस्थो द्वारपालकः / द्वाःस्थितिदर्शको दण्डी, ... द्वा स्थ° श्च द्वाःस्थित स्तथा // 1176 // . क्षता वेत्रधरो वेत्री'१, प्रोक्तो दौवारिक:१२ पुनः /