________________ 182 सुशीलनाममालायां * राजसिंहासननामानि * सिंहासनं' सुवर्णस्य, रूपादे स्तु नृपासनम् ' // 1167 / / भद्रासनं पुनः प्रोक्त, नृपयोग्यं हि भूतले / * राजछत्रनामानि * प्रयोष्णवारणं' नृप, लक्ष्म चाऽऽतपत्रं पुनः // 1168 // प्रातवयारणं छत्रं', राजछत्रं हि कथ्यते।' * चामरनामानि * चमर' श्चामरं रोम-गुच्छ श्च वालव्यञ्जनम् // 11 // प्रकीर्णक' श्च नामानि, मन्यते चामरस्य वै / के स्थगीनाम के स्थगी' ताम्बूलकरङ्क, स्ताम्बूलपात्रमुच्यते // 1170 // ___ * भृङ्गारनाम * भृङ्गारः' कनकालुका, हेमकुम्भो हि कथ्यते / . * पूर्णकुम्भनाम * पूर्णकुम्भो' भद्रकुम्भोरे, जलयुक्तो निगद्यते / / 1171 // . * पादपीठनाम के पदासनं' तथा पाद-पीठं प्रोक्त महीतले।