________________ तृतीयो मर्त्य विभागः ___ 171 ॐ जीर्णवस्त्रनाम ॐ पटच्चर' तथा जीर्ण-वस्त्रं वदन्ति पण्डिताः // 1102 // के छिद्रवस्त्रनामानि के छिद्रवस्त्र' तथा शाणी२. गोणी चेति निगद्यते / * क्लिन्नवासनाम * जलार्द्रा' क्लिन्नवासो ऽपि, प्रार्द्रवस्त्रं निगद्यते // 1103 / / * पर्यङ्कनामानि * पर्यस्तिका' च पर्यङ्कः२, पल्यङ्कः श्चावसयिका / परिकर' श्च नामानि, पर्यङ्कस्य हि मन्यते / / 1104 / / * परिस्तोमनामानि के वर्णो' वरणपरिस्तोमः२, परिस्तोन: कुथ स्तथा / प्रास्तर' प्रास्तरञ्च, प्रवेणी नवतं पुनः // 1105 // .. 8 जवनीनामानि * अपटी' प्रतिसीरा' च, जवनी काण्डपट स्तथा / स्यात्तिरस्करिणी' नाम,-ज्ञायतां यमनो पुनः // 1106 / / . * विताननामानि ॐ चन्द्रोदयो' वितानं स्या-दुल्लोचः कदक स्तथा।