________________ तृतीयो मर्त्यविभागः 129 के पुत्र नामानि * अङ्गजः' प्रात्मजः सूनुः3, नन्दनः कुलधारकः / उद्वहो दारकः पुत्रो', द्वितोय स्तनयः सुतः // 864 // दायाद१२ श्चेति नामापि, कथ्यते सूनु नामनि / ___ * पुत्रोनामानि * उद्वहा' नन्दना सूनु, रङ्गजा चात्मजा सुता // 65 // धीदा समधुका' चापि, दारिका दुहिता' तथा। देहसञ्चारिणो'१ पुत्री 2, तनया' चेति कथ्यते // 866 // * सन्ताननामानि * सन्तानः' सन्तति स्तोक, प्रसूति स्तूक पञ्चमम् / अपत्यं च प्रजा" चापि, सप्त नामानि सन्ति वै // 867 // * भ्रातृव्यनाम के भ्रातृभ्यो' भ्रातृपुत्र स्तु, भ्रात्रीय इचापि मन्यते / ___ * भागिनेयनामानि * स्वस्त्रोयो' भागिनेयः२ स्याज् जामेयः कुतप स्तथा // 868 / / . * पौत्रनामानि * कथ्यते पुत्रपुत्र' इच, नप्ता२ पौत्र स्तथा पुनः /